1.7.5.6 Avagaṇḍakārakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū avagaṇḍakārakaṃ bhuñjanti…pe… .
“Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā **karaṇīyā”**ti. (46:191)
Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
150