48.10 Pulinacaṅkamiyattheraapadāna

“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Vātamigaṃ gavesanto,
caṅkamaṃ addasaṃ ahaṃ.

Ucchaṅgena pulinaṃ gayha,
caṅkame okiriṃ ahaṃ;
Pasannacitto sumano,
sugatassa sirīmato.

Ekatiṃse ito kappe,
pulinaṃ okiriṃ ahaṃ;
Duggatiṃ nābhijānāmi,
pulinassa idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.


Pulinacaṅkamiyattherassāpadānaṃ dasamaṃ.


Naḷamālivaggo aṭṭhacattālīsamo.


Tassuddānaṃ

Naḷamālī maṇidado,
ukkāsatikabījanī;
Kummāso ca kusaṭṭho ca,
giripunnāgiyopi ca.

Vallikāro pānadhido,
atho pulinacaṅkamo;
Gāthāyo pañcanavuti,
gaṇitāyo vibhāvibhi.

17
0

Comments