7.1.2 Lakuṇḍakabhaddiyattheragāthā

“Pare ambāṭakārāme,
vanasaṇḍamhi bhaddiyo;
Samūlaṃ taṇhamabbuyha,
tattha bhaddova jhāyati.

Ramanteke mudiṅgehi,
vīṇāhi paṇavehi ca;
Ahañca rukkhamūlasmiṃ,
rato buddhassa sāsane.

Buddho ce me varaṃ dajjā,
so ca labbhetha me varo;
Gaṇhehaṃ sabbalokassa,
niccaṃ kāyagataṃ satiṃ.

Ye maṃ rūpena pāmiṃsu,
ye ca ghosena anvagū;
Chandarāgavasūpetā,
na maṃ jānanti te janā.

Ajjhattañca na jānāti,
bahiddhā ca na passati;
Samantāvaraṇo bālo,
sa ve ghosena vuyhati.

Ajjhattañca na jānāti,
bahiddhā ca vipassati;
Bahiddhā phaladassāvī,
sopi ghosena vuyhati.

Ajjhattañca pajānāti,
bahiddhā ca vipassati;
Anāvaraṇadassāvī,
na so ghosena vuyhatī”ti.


…  Lakuṇḍakabhaddiyo thero… .

17
0

Comments