16.1.4 Raṭṭhapālattheragāthā

“Passa cittakataṃ bimbaṃ,
arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ,
yassa natthi dhuvaṃ ṭhiti.

Passa cittakataṃ rūpaṃ,
maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ,
saha vatthehi sobhati.

Alattakakatā pādā,
mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Aṭṭhapadakatā kesā,
nettā añjanamakkhitā;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Añjanīva navā cittā,
pūtikāyo alaṅkato;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Odahi migavo pāsaṃ,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
kandante migabandhake.

Chinno pāso migavassa,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
socante migaluddake.

Passāmi loke sadhane manusse,
Laddhāna vittaṃ na dadanti mohā;
Luddhā dhanaṃ sannicayaṃ karonti,
Bhiyyova kāme abhipatthayanti.

Rājā pasayhappathaviṃ vijetvā,
Sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo,
Pāraṃ samuddassapi patthayetha.

Rājā ca aññe ca bahū manussā,
Avītataṇhā maraṇaṃ upenti;
Ūnāva hutvāna jahanti dehaṃ,
Kāmehi lokamhi na hatthi titti.

Kandanti naṃ ñātī pakiriya kese,
Aho vatā no amarāti cāhu;
Vatthena naṃ pārutaṃ nīharitvā,
Citaṃ samodhāya tato ḍahanti.

So ḍayhati sūlehi tujjamāno,
Ekena vatthena pahāya bhoge;
Na mīyamānassa bhavanti tāṇā,
Ñātī ca mittā atha vā sahāyā.

Dāyādakā tassa dhanaṃ haranti,
Satto pana gacchati yena kammaṃ;
Na mīyamānaṃ dhanamanveti kiñci,
Puttā ca dārā ca dhanañca raṭṭhaṃ.

Na dīghamāyuṃ labhate dhanena,
Na cāpi vittena jaraṃ vihanti;
Appaṃ hidaṃ jīvitamāhu dhīrā,
Asassataṃ vippariṇāmadhammaṃ.

Aḍḍhā daliddā ca phusanti phassaṃ,
Bālo ca dhīro ca tatheva phuṭṭho;
Bālo hi bālyā vadhitova seti,
Dhīro ca no vedhati phassaphuṭṭho.

Tasmā hi paññāva dhanena seyyā,
Yāya vosānamidhādhigacchati;
Abyositattā hi bhavābhavesu,
Pāpāni kammāni karoti mohā.

Upeti gabbhañca parañca lokaṃ,
Saṃsāramāpajja paramparāya;
Tassappapañño abhisaddahanto,
Upeti gabbhañca parañca lokaṃ.

Coro yathā sandhimukhe gahīto,
Sakammunā haññati pāpadhammo;
Evaṃ pajā pecca paramhi loke,
Sakammunā haññati pāpadhammo.

Kāmā hi citrā madhurā manoramā,
Virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā,
Tasmā ahaṃ pabbajitomhi rāja.

Dumapphalānīva patanti māṇavā,
Daharā ca vuḍḍhā ca sarīrabhedā;
Etampi disvā pabbajitomhi rāja,
Apaṇṇakaṃ sāmaññameva seyyo.

Saddhāyāhaṃ pabbajito,
upeto jinasāsane;
Avañjhā mayhaṃ pabbajjā,
anaṇo bhuñjāmi bhojanaṃ.

Kāme ādittato disvā,
Jātarūpāni satthato;
Gabbhavokkantito dukkhaṃ,
Nirayesu mahabbhayaṃ.

Etamādīnavaṃ ñatvā,
saṃvegaṃ alabhiṃ tadā;
Sohaṃ viddho tadā santo,
sampatto āsavakkhayaṃ.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassatthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo”ti.


…  Raṭṭhapālo thero… .

16
0

Comments