1.1 Vatthugāthā

Kosalānaṃ purā rammā,
agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno,
brāhmaṇo mantapāragū.

So assakassa visaye,
maḷakassa samāsane;
Vasi godhāvarīkūle,
uñchena ca phalena ca.

Tasseva upanissāya,
gāmo ca vipulo ahu;
Tato jātena āyena,
mahāyaññamakappayi.

Mahāyaññaṃ yajitvāna,
puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi,
añño āgañchi brāhmaṇo.

Ugghaṭṭapādo tasito,
paṅkadanto rajassiro;
So ca naṃ upasaṅkamma,
satāni pañca yācati.

Tamenaṃ bāvarī disvā,
āsanena nimantayi;
Sukhañca kusalaṃ pucchi,
idaṃ vacanamabravi.

“Yaṃ kho mama deyyadhammaṃ,
Sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme,
Natthi pañcasatāni me”.

“Sace me yācamānassa,
bhavaṃ nānupadassati;
Sattame divase tuyhaṃ,
muddhā phalatu sattadhā”.

Abhisaṅkharitvā kuhako,
bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā,
bāvarī dukkhito ahu.

Ussussati anāhāro,
sokasallasamappito;
Athopi evaṃ cittassa,
jhāne na ramatī mano.

Utrastaṃ dukkhitaṃ disvā,
devatā atthakāminī;
Bāvariṃ upasaṅkamma,
idaṃ vacanamabravi.

“Na so muddhaṃ pajānāti,
kuhako so dhanatthiko;
Muddhani muddhapāte vā,
ñāṇaṃ tassa na vijjati”.

“Bhotī carahi jānāti,
Taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca,
Taṃ suṇoma vaco tava”.

“Ahampetaṃ na jānāmi,
ñāṇaṃ mettha na vijjati;
Muddhani muddhādhipāte ca,
jinānaṃ hettha dassanaṃ”.

“Atha ko carahi jānāti,
asmiṃ pathavimaṇḍale;
Muddhaṃ muddhādhipātañca,
taṃ me akkhāhi devate”.

“Purā kapilavatthumhā,
nikkhanto lokanāyako;
Apacco okkākarājassa,
sakyaputto pabhaṅkaro.

So hi brāhmaṇa sambuddho,
sabbadhammāna pāragū;
Sabbābhiññābalappatto,
sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto,
vimutto upadhikkhaye.

Buddho so bhagavā loke,
dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu,
so te taṃ byākarissati”.

Sambuddhoti vaco sutvā,
udaggo bāvarī ahu;
Sokassa tanuko āsi,
pītiñca vipulaṃ labhi.

So bāvarī attamano udaggo,
Taṃ devataṃ pucchati vedajāto;
“Katamamhi gāme nigamamhi vā pana,
Katamamhi vā janapade lokanātho;
Yattha gantvāna passemu,
Sambuddhaṃ dvipaduttamaṃ”.

“Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo,
Muddhādhipātassa vidū narāsabho”.

Tato āmantayī sisse,
brāhmaṇe mantapāragū;
“Etha māṇavā akkhissaṃ,
suṇātha vacanaṃ mama.

Yasseso dullabho loke,
pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno,
sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ,
passavho dvipaduttamaṃ”.

“Kathaṃ carahi jānemu,
disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi,
yathā jānemu taṃ mayaṃ”.

“Āgatāni hi mantesu,
mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā,
samattā anupubbaso.

Yassete honti gattesu,
mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo,
tatiyā hi na vijjati.

Sace agāraṃ āvasati,
vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena,
dhammena anusāsati.

Sace ca so pabbajati,
Agārā anagāriyaṃ;
Vivaṭṭacchado sambuddho,
Arahā bhavati anuttaro.

Jātiṃ gottañca lakkhaṇaṃ,
mante sisse punāpare;
Muddhaṃ muddhādhipātañca,
manasāyeva pucchatha.

Anāvaraṇadassāvī,
yadi buddho bhavissati;
Manasā pucchite pañhe,
vācāya visajjessati”.

Bāvarissa vaco sutvā,
sissā soḷasa brāhmaṇā;
Ajito tissametteyyo,
puṇṇako atha mettagū.

Dhotako upasīvo ca,
nando ca atha hemako;
Todeyyakappā dubhayo,
jatukaṇṇī ca paṇḍito.

Bhadrāvudho udayo ca,
posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
piṅgiyo ca mahāisi.

Paccekagaṇino sabbe,
sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā,
pubbavāsanavāsitā.

Bāvariṃ abhivādetvā,
katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe,
pakkāmuṃ uttarāmukhā.

Maḷakassa patiṭṭhānaṃ,
puramāhissatiṃ tadā;
Ujjeniñcāpi gonaddhaṃ,
vedisaṃ vanasavhayaṃ.

Kosambiñcāpi sāketaṃ,
sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ,
kusinārañca mandiraṃ.

Pāvañca bhoganagaraṃ,
vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca,
ramaṇīyaṃ manoramaṃ.

Tasitovudakaṃ sītaṃ,
mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova,
turitā pabbatamāruhuṃ.

Bhagavā tamhi samaye,
bhikkhusaṃghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti,
sīhova nadatī vane.

Ajito addasa buddhaṃ,
Pītaraṃsiṃva bhāṇumaṃ;
Candaṃ yathā pannarase,
Paripūraṃ upāgataṃ.

Athassa gatte disvāna,
paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho,
manopañhe apucchatha.

“Ādissa jammanaṃ brūhi,
gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi,
kati vāceti brāhmaṇo”.

“Vīsaṃ vassasataṃ āyu,
so ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte,
tiṇṇaṃ vedāna pāragū.

Lakkhaṇe itihāse ca,
sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti,
sadhamme pāramiṃ gato”.

“Lakkhaṇānaṃ pavicayaṃ,
bāvarissa naruttama;
Taṇhacchida pakāsehi,
mā no kaṅkhāyitaṃ ahu”.

“Mukhaṃ jivhāya chādeti,
uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ,
evaṃ jānāhi māṇava”.

Pucchañhi kiñci asuṇanto,
sutvā pañhe viyākate;
Vicinteti jano sabbo,
vedajāto katañjalī.

“Ko nu devo vā brahmā vā,
indo vāpi sujampati;
Manasā pucchite pañhe,
kametaṃ paṭibhāsati”.

“Muddhaṃ muddhādhipātañca,
bāvarī paripucchati;
Taṃ byākarohi bhagavā,
kaṅkhaṃ vinaya no ise”.

“Avijjā muddhāti jānāhi,
vijjā muddhādhipātinī;
Saddhāsatisamādhīhi,
chandavīriyena saṃyutā”.

Tato vedena mahatā,
santhambhetvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā,
pādesu sirasā pati.

“Bāvarī brāhmaṇo bhoto,
saha sissehi mārisa;
Udaggacitto sumano,
pāde vandati cakkhuma”.

“Sukhito bāvarī hotu,
saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi,
ciraṃ jīvāhi māṇava.

Bāvarissa ca tuyhaṃ vā,
sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho,
yaṃ kiñci manasicchatha”.

Sambuddhena katokāso,
nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ,
tattha pucchi tathāgataṃ.


Vatthugāthā niṭṭhitā.

15
0

Comments