10.1.13 Cakkavākajātaka

“Vaṇṇavā abhirūposi,
ghano sañjātarohito;
Cakkavāka surūposi,
vippasannamukhindriyo.

Pāṭhīnaṃ pāvusaṃ macchaṃ,
balajaṃ muñjarohitaṃ;
Gaṅgāya tīre nisinno,
evaṃ bhuñjasi bhojanaṃ”.

“Na vāhametaṃ bhuñjāmi,
Jaṅgalānodakāni vā;
Aññatra sevālapaṇakā,
Etaṃ me samma bhojanaṃ”.

“Na vāhametaṃ saddahāmi,
cakkavākassa bhojanaṃ;
Ahampi samma bhuñjāmi,
gāme loṇiyateliyaṃ.

Manussesu kataṃ bhattaṃ,
suciṃ maṃsūpasecanaṃ;
Na ca me tādiso vaṇṇo,
cakkavāka yathā tuvaṃ”.

“Sampassaṃ attani veraṃ,
hiṃsayaṃ mānusiṃ pajaṃ;
Utrasto ghasasī bhīto,
tena vaṇṇo tavediso.

Sabbalokaviruddhosi,
dhaṅka pāpena kammunā;
Laddho piṇḍo na pīṇeti,
tena vaṇṇo tavediso.

Ahampi samma bhuñjāmi,
ahiṃsaṃ sabbapāṇinaṃ;
Appossukko nirāsaṅkī,
asoko akutobhayo.

So karassu ānubhāvaṃ,
vītivattassu sīliyaṃ;
Ahiṃsāya cara loke,
piyo hohisi maṃmiva.

Yo na hanti na ghāteti,
na jināti na jāpaye;
Mettaṃso sabbabhūtesu,
veraṃ tassa na kenacī”ti.


Cakkavākajātakaṃ terasamaṃ.

17
0

Comments