31.7 Ārāmadāyakattheraapadāna

“Siddhatthassa bhagavato,
ārāmo ropito mayā;
Sandacchāyesu rukkhesu,
upāsantesu pakkhisu.

Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ;
Ārāmaṃ abhināmesiṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Haṭṭho haṭṭhena cittena,
phalaṃ pupphamadāsahaṃ;
Tato jātappasādova,
taṃ vanaṃ pariṇāmayiṃ.

Buddhassa yamidaṃ dāsiṃ,
vippasannena cetasā;
Bhave nibbattamānamhi,
nibbattati phalaṃ mama.

Catunnavutito kappe,
yaṃ ārāmamadaṃ tadā;
Duggatiṃ nābhijānāmi,
ārāmassa idaṃ phalaṃ.

Sattatiṃse ito kappe,
sattāsuṃ mudusītalā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti.


Ārāmadāyakattherassāpadānaṃ sattamaṃ.

16
0

Comments