3.4.6 Sālūkajātaka

“Mā sālūkassa pihayi,
āturannāni bhuñjati;
Appossukko bhusaṃ khāda,
etaṃ dīghāyulakkhaṇaṃ.

Idāni so idhāgantvā,
atithī yuttasevako;
Atha dakkhasi sālūkaṃ,
sayantaṃ musaluttaraṃ”.

Vikantaṃ sūkaraṃ disvā,
sayantaṃ musaluttaraṃ;
Jaraggavā vicintesuṃ,
varamhākaṃ bhusāmivāti.


Sālūkajātakaṃ chaṭṭhaṃ.

14
0

Comments