56.1 Yasattheraapadāna

“Mahāsamuddaṃ oggayha,
bhavanaṃ me sunimmitaṃ;
Sunimmitā pokkharaṇī,
cakkavākūpakūjitā.

Mandārakehi sañchannā,
padumuppalakehi ca;
Nadī ca sandate tattha,
supatitthā manoramā.

Macchakacchapasañchannā,
nānādijasamotthaṭā;
Mayūrakoñcābhirudā,
kokilādīhi vagguhi.

Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Tittirā sālikā cettha,
pāvakā jīvaṃjīvakā.

Haṃsākoñcābhinaditā,
kosiyā piṅgalā bahū;
Sattaratanasampannā,
maṇimuttapavāḷikā.

Sabbe soṇṇamayā rukkhā,
nānākhandhasameritā;
Ujjotenti divārattiṃ,
bhavanaṃ sabbakālikaṃ.

Saṭṭhituriyasahassāni,
sāyaṃ pāto pavajjare;
Soḷasitthisahassāni,
parivārenti maṃ sadā.

Abhinikkhamma bhavanā,
sumedhaṃ lokanāyakaṃ;
Pasannacitto sumano,
vandayiṃ taṃ mahāyasaṃ.

Sambuddhaṃ abhivādetvā,
sasaṃghaṃ taṃ nimantayiṃ;
Adhivāsesi so dhīro,
sumedho lokanāyako.

Mama dhammakathaṃ katvā,
uyyojesi mahāmuni;
Sambuddhaṃ abhivādetvā,
bhavanaṃ me upāgamiṃ.

Āmantayiṃ parijanaṃ,
sabbe sannipatuṃ tadā;
‘Pubbaṇhasamayaṃ buddho,
bhavanaṃ āgamissati.

Lābhā amhaṃ suladdhā no,
ye vasāma tavantike;
Mayampi buddhaseṭṭhassa,
pūjayissāma satthuno’.

Annaṃ pānaṃ paṭṭhapetvā,
kālaṃ ārocayiṃ ahaṃ;
Vasīsatasahassehi,
upesi lokanāyako.

Pañcaṅgikehi turiyehi,
paccuggamamakāsahaṃ;
Sabbasoṇṇamaye pīṭhe,
nisīdi purisuttamo.

Uparicchadanaṃ āsi,
sabbasoṇṇamayaṃ tadā;
Bījanīyo pavāyanti,
bhikkhusaṃghaṃ anuttaraṃ.

Pahūtenannapānena,
bhikkhusaṃghaṃ atappayiṃ;
Paccekadussayugale,
bhikkhusaṃghassadāsahaṃ.

Yaṃ vadeti sumedho so,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo maṃ annena pānena,
sabbe ime ca tappayi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Aṭṭhārase kappasate,
devaloke ramissati;
Sahassakkhattuṃ rājāyaṃ,
cakkavattī bhavissati.

Upagacchati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Sabbasoṇṇamayaṃ tassa,
chadanaṃ dhārayissati.

Tiṃsakappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Bhikkhusaṃghe nisīditvā,
sīhanādaṃ nadissati;
Citake chattaṃ dhārenti,
heṭṭhā chattamhi ḍayhatha’.

Sāmaññaṃ me anuppattaṃ,
kilesā jhāpitā mayā;
Maṇḍape rukkhamūle vā,
santāso me na vijjati.

Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
sabbadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.


Yasattherassāpadānaṃ paṭhamaṃ.

16
0

Comments