7.4.3 Undūraṅgapañha

“Bhante nāgasena, ‘undūrassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?

“Yathā, mahārāja, undūro itocito ca vicaranto āhārūpāsīsako yeva carati; evameva kho, mahārāja, yoginā yogāvacarena itocito ca vicarantena yoniso manasikārūpāsīsakeneva bhavitabbaṃ. Idaṃ, mahārāja, undūrassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena upasenena vaṅgantaputtena—

‘Dhammāsīsaṃ karitvāna,
viharanto vipassako;
Anolīno viharati,
upasanto sadā sato’”ti.


Undūraṅgapañho tatiyo.

16
0

Comments