10.1.2 Ekavihāriyattheragāthā

“Purato pacchato vāpi,
aparo ce na vijjati;
Atīva phāsu bhavati,
ekassa vasato vane.

Handa eko gamissāmi,
araññaṃ buddhavaṇṇitaṃ;
Phāsu ekavihārissa,
pahitattassa bhikkhuno.

Yogi-pītikaraṃ rammaṃ,
mattakuñjarasevitaṃ;
Eko attavasī khippaṃ,
pavisissāmi kānanaṃ.

Supupphite sītavane,
sītale girikandare;
Gattāni parisiñcitvā,
caṅkamissāmi ekako.

Ekākiyo adutiyo,
ramaṇīye mahāvane;
Kadāhaṃ viharissāmi,
katakicco anāsavo.

Evaṃ me kattukāmassa,
adhippāyo samijjhatu;
Sādhayissāmahaṃyeva,
nāñño aññassa kārako.

Esa bandhāmi sannāhaṃ,
pavisissāmi kānanaṃ;
Na tato nikkhamissāmi,
appatto āsavakkhayaṃ.

Mālute upavāyante,
sīte surabhigandhike;
Avijjaṃ dālayissāmi,
nisinno nagamuddhani.

Vane kusumasañchanne,
pabbhāre nūna sītale;
Vimuttisukhena sukhito,
ramissāmi giribbaje.

Sohaṃ paripuṇṇasaṅkappo,
cando pannaraso yathā;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo”ti.


…  Ekavihāriyo thero… .

14
0

Comments