10.1.4 Saṅkhajātaka

“Bahussuto sutadhammosi saṅkha,
Diṭṭhā tayā samaṇabrāhmaṇā ca;
Athakkhaṇe dassayase vilāpaṃ,
Añño nu ko te paṭimantako mayā”.

“Subbhū subhā suppaṭimukkakambu,
Paggayha sovaṇṇamayāya pātiyā;
‘Bhuñjassu bhattaṃ’ iti maṃ vadeti,
Saddhāvittā
Tamahaṃ noti brūmi”.

“Etādisaṃ brāhmaṇa disvāna yakkhaṃ,
Puccheyya poso sukhamāsisāno;
Uṭṭhehi naṃ pañjalikābhipuccha,
Devī nusi tvaṃ uda mānusī nu”.

“Yaṃ tvaṃ sukhenābhisamekkhase maṃ,
Bhuñjassu bhattaṃ iti maṃ vadesi;
Pucchāmi taṃ nāri mahānubhāve,
Devī nusi tvaṃ uda mānusī nu”.

“Devī ahaṃ saṅkha mahānubhāvā,
Idhāgatā sāgaravārimajjhe;
Anukampikā no ca paduṭṭhacittā,
Taveva atthāya idhāgatāsmi.

Idhannapānaṃ sayanāsanañca,
Yānāni nānāvividhāni saṅkha;
Sabbassa tyāhaṃ paṭipādayāmi,
Yaṃ kiñci tuyhaṃ manasābhipatthitaṃ”.

“Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ,
Sabbassa no issarā tvaṃ sugatte;
Susoṇi subbhamu suvilaggamajjhe,
Kissa me kammassa ayaṃ vipāko”.

“Ghamme pathe brāhmaṇa ekabhikkhuṃ,
Ugghaṭṭapādaṃ tasitaṃ kilantaṃ;
Paṭipādayī saṅkha upāhanāni,
Sā dakkhiṇā kāmaduhā tavajja”.

“Sā hotu nāvā phalakūpapannā,
Anavassutā erakavātayuttā;
Aññassa yānassa na hettha bhūmi,
Ajjeva maṃ moḷiniṃ pāpayassu”.

“Sā tattha vittā sumanā patītā,
Nāvaṃ sucittaṃ abhinimminitvā;
Ādāya saṅkhaṃ purisena saddhiṃ,
Upānayī nagaraṃ sādhuramman”ti.


Saṅkhajātakaṃ catutthaṃ.

16
0

Comments