9.1.1 Bhūtattheragāthā

“Yadā dukkhaṃ jarāmaraṇanti paṇḍito,
Aviddasū yattha sitā puthujjanā;
Dukkhaṃ pariññāya satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā dukkhassāvahaniṃ visattikaṃ,
Papañcasaṅghātadukhādhivāhiniṃ;
Taṇhaṃ pahantvāna satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā sivaṃ dvecaturaṅgagāminaṃ,
Magguttamaṃ sabbakilesasodhanaṃ;
Paññāya passitva satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā asokaṃ virajaṃ asaṅkhataṃ,
Santaṃ padaṃ sabbakilesasodhanaṃ;
Bhāveti saṃyojanabandhanacchidaṃ,
Tato ratiṃ paramataraṃ na vindati.

Yadā nabhe gajjati meghadundubhi,
Dhārākulā vihagapathe samantato;
Bhikkhū ca pabbhāragatova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā nadīnaṃ kusumākulānaṃ,
Vicitta-vāneyya-vaṭaṃsakānaṃ;
Tīre nisinno sumanova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā nisīthe rahitamhi kānane,
Deve gaḷantamhi nadanti dāṭhino;
Bhikkhū ca pabbhāragatova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā vitakke uparundhiyattano,
Nagantare nagavivaraṃ samassito;
Vītaddaro vītakhilova jhāyati,
Tato ratiṃ paramataraṃ na vindati.

Yadā sukhī malakhilasokanāsano,
Niraggaḷo nibbanatho visallo;
Sabbāsave byantikatova jhāyati,
Tato ratiṃ paramataraṃ na vindatī”ti.


…  Bhūto thero… .


Navakanipāto niṭṭhito.


Tatruddānaṃ

Bhūto tathaddaso thero,
eko khaggavisāṇavā;
Navakamhi nipātamhi,
gāthāyopi imā navāti.

15
0

Comments