5.4.3 Sobhanasutta

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti. Katamehi pañcahi? Sīlavā hoti…pe…  samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe…  diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobhetī”ti.


Tatiyaṃ.

15
0

Comments