3.1.16 Vimalattheragāthā

“Pāpamitte vivajjetvā,
bhajeyyuttamapuggalaṃ;
Ovāde cassa tiṭṭheyya,
patthento acalaṃ sukhaṃ.

Parittaṃ dārumāruyha,
yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma,
sādhujīvīpi sīdati;
Tasmā taṃ parivajjeyya,
kusītaṃ hīnavīriyaṃ.

Pavivittehi ariyehi,
pahitattehi jhāyibhi;
Niccaṃ āraddhavīriyehi,
paṇḍitehi sahāvase”ti.


…  Vimalo thero… .


Tikanipāto niṭṭhito.


Tatruddānaṃ

Aṅgaṇiko bhāradvājo,
paccayo bākulo isi;
Dhaniyo mātaṅgaputto,
sobhito vāraṇo isi.

Vassiko ca yasojo ca,
sāṭimattiyupāli ca;
Uttarapālo abhibhūto,
gotamo hāritopi ca.

Thero tikanipātamhi,
nibbāne vimalo kato;
Aṭṭhatālīsa gāthāyo,
therā soḷasa kittitāti.

16
0

Comments