9.1.8 Cakkavākajātaka

“Kāsāyavatthe sakuṇe vadāmi,
Duve duve nandamane carante;
Kaṃ aṇḍajaṃ aṇḍajā mānusesu,
Jātiṃ pasaṃsanti tadiṅgha brūtha”.

“Amhe manussesu manussahiṃsa,
Anubbate cakkavāke vadanti;
Kalyāṇabhāvamhe dijesu sammatā,
Abhirūpā vicarāma aṇṇave”.
( )

“Kiṃ aṇṇave kāni phalāni bhuñje,
Maṃsaṃ kuto khādatha cakkavākā;
Kiṃ bhojanaṃ bhuñjatha vo anomā,
Balañca vaṇṇo ca anapparūpā”.

“Na aṇṇave santi phalāni dhaṅka,
Maṃsaṃ kuto khādituṃ cakkavāke;
Sevālabhakkhamha apāṇabhojanā,
Na ghāsahetūpi karoma pāpaṃ”.

“Na me idaṃ ruccati cakkavāka,
Asmiṃ bhave bhojanasannikāso;
Ahosi pubbe tato me aññathā,
Icceva me vimati ettha jātā.

Ahampi maṃsāni phalāni bhuñje,
Annāni ca loṇiyateliyāni;
Rasaṃ manussesu labhāmi bhottuṃ,
Sūrova saṅgāmamukhaṃ vijetvā;
Na ca me tādiso vaṇṇo,
Cakkavāka yathā tava”.

“Asuddhabhakkhosi khaṇānupātī,
Kicchena te labbhati annapānaṃ;
Na tussasī rukkhaphalehi dhaṅka,
Maṃsāni vā yāni susānamajjhe.

Yo sāhasena adhigamma bhoge,
Paribhuñjati dhaṅka khaṇānupātī;
Tato upakkosati naṃ sabhāvo,
Upakkuṭṭho vaṇṇabalaṃ jahāti.

Appampi ce nibbutiṃ bhuñjatī yadi,
Asāhasena aparūpaghātī;
Balañca vaṇṇo ca tadassa hoti,
Na hi sabbo āhāramayena vaṇṇo”ti.


Cakkavākajātakaṃ aṭṭhamaṃ.

17
0

Comments