56.11 Raṭṭhapālattheraapadāna

“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Varanāgo mayā dinno,
Īsādanto urūḷhavā.

Setacchattopasobhito,
sakappano sahatthipo;
Agghāpetvāna taṃ sabbaṃ,
saṃghārāmaṃ akārayiṃ.

Catupaññāsasahassāni,
pāsāde kārayiṃ ahaṃ;
Mahoghadānaṃ karitvāna,
niyyādesiṃ mahesino.

Anumodi mahāvīro,
sayambhū aggapuggalo;
Sabbe jane hāsayanto,
desesi amataṃ padaṃ.

Taṃ me buddho viyākāsi,
jalajuttamanāmako;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Catupaññāsasahassāni,
pāsāde kārayī ayaṃ;
Kathayissāmi vipākaṃ,
suṇātha mama bhāsato.

Aṭṭhārasasahassāni,
kūṭāgārā bhavissare;
Byamhuttamamhi nibbattā,
sabbasoṇṇamayā ca te.

Paññāsakkhattuṃ devindo,
devarajjaṃ karissati;
Aṭṭhapaññāsakkhattuñca,
cakkavattī bhavissati.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Devalokā cavitvāna,
sukkamūlena codito;
Aḍḍhe kule mahābhoge,
nibbattissati tāvade.

So pacchā pabbajitvāna,
sukkamūlena codito;
Raṭṭhapāloti nāmena,
hessati satthu sāvako.

Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Uṭṭhāya abhinikkhamma,
jahitā bhogasampadā;
Kheḷapiṇḍeva bhogamhi,
pemaṃ mayhaṃ na vijjati.

Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.


Raṭṭhapālattherassāpadānaṃ ekādasamaṃ.


Yasavaggo chapaññāsamo.


Tassuddānaṃ

Yaso nadīkassapo ca,
gayākimilavajjino;
Duve uttarā bhaddajī,
sivako upavāhano;
Raṭṭhapālo ekasataṃ,
gāthānaṃ pañcanavuti.


Therāpadānaṃ samattaṃ.

16
0

Comments