7.2.11 Parantapajātaka

“Āgamissati me pāpaṃ,
āgamissati me bhayaṃ;
Tadā hi calitā sākhā,
manussena migena vā”.

“Bhīruyā nūna me kāmo,
avidūre vasantiyā;
Karissati kisaṃ paṇḍuṃ,
sāva sākhā parantapaṃ.

Socayissati maṃ kantā,
gāme vasamaninditā;
Karissati kisaṃ paṇḍuṃ,
sāva sākhā parantapaṃ.

Tayā maṃ asitāpaṅgi,
sitāni bhaṇitāni ca;
Kisaṃ paṇḍuṃ karissanti,
sāva sākhā parantapaṃ”.

“Agamā nūna so saddo,
asaṃsi nūna so tava;
Akkhātaṃ nūna taṃ tena,
yo taṃ sākhamakampayi.

Idaṃ kho taṃ samāgamma,
mama bālassa cintitaṃ;
Tadā hi calitā sākhā,
manussena migena vā”.

“Tatheva tvaṃ avedesi,
Avañci pitaraṃ mama;
Hantvā sākhāhi chādento,
_Āgamissati me bhayan”ti. _


Parantapajātakaṃ ekādasamaṃ.

Gandhāravaggo dutiyo.


Tassuddānaṃ

Varagāma mahākapi bhaggava ca,
Daḷhadhamma sakuñjara kesavaro;
Urago vidhuro puna jāgarataṃ,
Atha kosalādhipa parantapa cāti.


Atha vagguddānaṃ

Atha sattanipātamhi,
vaggaṃ me bhaṇato suṇa;
Kukku ca puna gandhāro,
dveva vuttā mahesināti.


Sattakanipātaṃ niṭṭhitaṃ.

16
0

Comments