3.2.2 Cakkhusutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tīṇimāni, bhikkhave, cakkhūni. Katamāni tīṇi? Maṃsacakkhu, dibbacakkhu, paññācakkhu—  imāni kho, bhikkhave, tīṇi cakkhūnī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Maṃsacakkhu dibbacakkhu,
paññācakkhu anuttaraṃ;
Etāni tīṇi cakkhūni,
akkhāsi purisuttamo.

Maṃsacakkhussa uppādo,
maggo dibbassa cakkhuno;
Yato ñāṇaṃ udapādi,
paññācakkhu anuttaraṃ;
Yassa cakkhussa paṭilābhā,
sabbadukkhā pamuccatī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Dutiyaṃ.

18
0

Comments