2.9 Sopākattheraapadāna

“Pabbhāraṃ sodhayantassa,
vipine pabbatuttame;
Siddhattho nāma bhagavā,
āgacchi mama santikaṃ.

Buddhaṃ upagataṃ disvā,
lokajeṭṭhassa tādino;
Santharaṃ paññapetvāna,
pupphāsanamadāsahaṃ.

Pupphāsane nisīditvā,
siddhattho lokanāyako;
Mamañca gatimaññāya,
aniccatamudāhari.

‘Aniccā vata saṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho’.

Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Nabhaṃ abbhuggami vīro,
haṃsarājāva ambare.

Sakaṃ diṭṭhiṃ jahitvāna,
bhāvayāniccasaññahaṃ;
Ekāhaṃ bhāvayitvāna,
tattha kālaṃ kato ahaṃ.

Dve sampattī anubhotvā,
sukkamūlena codito;
Pacchime bhave sampatte,
sapākayonupāgamiṃ.

Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.

Āraddhavīriyo pahitatto,
Sīlesu susamāhito;
Tosetvāna mahānāgaṃ,
Alatthaṃ upasampadaṃ.

Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.

Catunnavutito kappe,
yaṃ saññaṃ bhāvayiṃ tadā;
Taṃ saññaṃ bhāvayantassa,
patto me āsavakkhayo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.


Sopākattherassāpadānaṃ navamaṃ.

15
0

Comments