1.5.8 Jetavanasutta
“Idañhi taṃ jetavanaṃ,
isisaṃghanisevitaṃ;
Āvutthaṃ dhammarājena,
pītisañjananaṃ mama.
Kammaṃ vijjā ca dhammo ca,
sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti,
na gottena dhanena vā.
Tasmā hi paṇḍito poso,
sampassaṃ atthamattano;
Yoniso vicine dhammaṃ,
evaṃ tattha visujjhati.
Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā”ti.
140