6.1.7 Kātiyānattheragāthā

“Uṭṭhehi nisīda kātiyāna,
Mā niddābahulo ahu jāgarassu;
Mā taṃ alasaṃ pamattabandhu,
Kūṭeneva jinātu maccurājā.

Seyyathāpi mahāsamuddavego,
Evaṃ jātijarātivattate taṃ;
So karohi sudīpamattano tvaṃ,
Na hi tāṇaṃ tava vijjateva aññaṃ.

Satthā hi vijesi maggametaṃ,
Saṅgā jātijarābhayā atītaṃ;
Pubbāpararattamappamatto,
Anuyuñjassu daḷhaṃ karohi yogaṃ.

Purimāni pamuñca bandhanāni,
Saṅghāṭikhuramuṇḍabhikkhabhojī;
Mā khiḍḍāratiñca mā niddaṃ,
Anuyuñjittha jhāya kātiyāna.

Jhāyāhi jināhi kātiyāna,
Yogakkhemapathesu kovidosi;
Pappuyya anuttaraṃ visuddhiṃ,
Parinibbāhisi vārināva joti.

Pajjotakaro parittaraṃso,
Vātena vinamyate latāva;
Evampi tuvaṃ anādiyāno,
Māraṃ indasagotta niddhunāhi;
So vedayitāsu vītarāgo,
Kālaṃ kaṅkha idheva sītibhūto”ti.


…  Kātiyāno thero… .

12
0

Comments