2.6.5 Gaṅgeyyajātaka
“Sobhati maccho gaṅgeyyo,
atho sobhati yāmuno;
Catuppadoyaṃ puriso,
nigrodhaparimaṇḍalo;
Īsakāyatagīvo ca,
sabbeva atirocati”.
“Yaṃ pucchito na taṃ akkhāsi,
Aññaṃ akkhāsi pucchito;
Attappasaṃsako poso,
Nāyaṃ asmāka ruccatī”ti.
Gaṅgeyyajātakaṃ pañcamaṃ.
150