5.1.5 Vaḍḍhattheragāthā

“Sādhū hi kira me mātā,
Patodaṃ upadaṃsayi;
Yassāhaṃ vacanaṃ sutvā,
Anusiṭṭho janettiyā;
Āraddhavīriyo pahitatto,
Patto sambodhimuttamaṃ.

Arahā dakkhiṇeyyomhi,
tevijjo amataddaso;
Jetvā namucino senaṃ,
viharāmi anāsavo.

Ajjhattañca bahiddhā ca,
ye me vijjiṃsu āsavā;
Sabbe asesā ucchinnā,
na ca uppajjare puna.

Visāradā kho bhaginī,
etamatthaṃ abhāsayi;
‘Apihā nūna mayipi,
vanatho te na vijjati’.

Pariyantakataṃ dukkhaṃ,
antimoyaṃ samussayo;
Jātimaraṇasaṃsāro,
natthi dāni punabbhavo”ti.


…  Vaḍḍho thero… .

14
0

Comments