3.5.5 Antajātaka

“Usabhasseva te khandho,
sīhasseva vijambhitaṃ;
Migarāja namo tyatthu,
api kiñci labhāmase”.

“Kulaputtova jānāti,
kulaputtaṃ pasaṃsituṃ;
Mayūragīvasaṅkāsa,
ito pariyāhi vāyasa”.

“Migānaṃ siṅgālo anto,
pakkhīnaṃ pana vāyaso;
Eraṇḍo anto rukkhānaṃ,
tayo antā samāgatā”ti.


Antajātakaṃ pañcamaṃ.

14
0

Comments