1.4 Mahāmoggallānattheraapadāna

“Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Vihāsi himavantamhi,
devasaṅghapurakkhato.

Varuṇo nāma nāmena,
nāgarājā ahaṃ tadā;
Kāmarūpī vikubbāmi,
mahodadhinivāsahaṃ.

Saṅgaṇiyaṃ gaṇaṃ hitvā,
tūriyaṃ paṭṭhapesahaṃ;
Sambuddhaṃ parivāretvā,
vādesuṃ accharā tadā.

Vajjamānesu tūresu,
devā tūrāni vajjayuṃ;
Ubhinnaṃ saddaṃ sutvāna,
buddhopi sampabujjhatha.

Nimantetvāna sambuddhaṃ,
sakaṃ bhavanupāgamiṃ;
Āsanaṃ paññapetvāna,
kālamārocayiṃ ahaṃ.

Khīṇāsavasahassehi,
parivuto lokanāyako;
Obhāsento disā sabbā,
bhavanaṃ me upāgami.

Upaviṭṭhaṃ mahāvīraṃ,
Devadevaṃ narāsabhaṃ;
Sabhikkhusaṃghaṃ tappesiṃ,
Annapānenahaṃ tadā.

Anumodi mahāvīro,
sayambhū aggapuggalo;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

Yo so saṃghaṃ apūjesi,
buddhañca lokanāyakaṃ;
Tena cittappasādena,
devalokaṃ gamissati.

Sattasattatikkhattuñca,
devarajjaṃ karissati;
Pathabyā rajjaṃ aṭṭhasataṃ,
vasudhaṃ āvasissati.

Pañcapaññāsakkhattuñca,
cakkavattī bhavissati;
Bhogā asaṅkhiyā tassa,
uppajjissanti tāvade.

Aparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Nirayā so cavitvāna,
manussataṃ gamissati;
Kolito nāma nāmena,
brahmabandhu bhavissati.

So pacchā pabbajitvāna,
kusalamūlena codito;
Gotamassa bhagavato,
dutiyo hessati sāvako.

Āraddhavīriyo pahitatto,
Iddhiyā pāramiṃ gato;
Sabbāsave pariññāya,
Nibbāyissatināsavo.

Pāpamittopanissāya,
kāmarāgavasaṃ gato;
Mātaraṃ pitarañcāpi,
ghātayiṃ duṭṭhamānaso.

Yaṃ yaṃ yonupapajjāmi,
nirayaṃ atha mānusaṃ;
Pāpakammasamaṅgitā,
bhinnasīso marāmahaṃ.

Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Idhāpi ediso mayhaṃ,
maraṇakāle bhavissati.

Pavivekamanuyutto,
samādhibhāvanārato;
Sabbāsave pariññāya,
viharāmi anāsavo.

Dharaṇimpi sugambhīraṃ,
bahalaṃ duppadhaṃsiyaṃ;
Vāmaṅguṭṭhena khobheyyaṃ,
iddhiyā pāramiṃ gato.

Asmimānaṃ na passāmi,
māno mayhaṃ na vijjati;
Sāmaṇere upādāya,
garucittaṃ karomahaṃ.

Aparimeyye ito kappe,
yaṃ kammamabhinīhariṃ;
Tāhaṃ bhūmimanuppatto,
pattomhi āsavakkhayaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.


Mahāmoggallānattherassāpadānaṃ dutiyaṃ.

15
0

Comments