38.10 Kāsumāriphaladāyakattheraapadāna

“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Pasannacitto sumano,
sire katvāna añjaliṃ;
Kāsumāriphalaṃ gayha,
buddhaseṭṭhassadāsahaṃ.

Ekattiṃse ito kappe,
yaṃ phalamadadiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.


Kāsumāriphaladāyakattherassāpadānaṃ dasamaṃ.


Bodhivandanavaggo aṭṭhatiṃsatimo.


Tassuddānaṃ

Bodhi pāṭali uppalī,
paṭṭi ca sattapaṇṇiyo;
Gandhamuṭṭhi ca citako,
tālaṃ sumanadāmako;
Kāsumāriphalī ceva,
gāthā ekūnasaṭṭhikā.

16
0

Comments