15.1.6 Cūḷahaṃsajātaka

“Ete haṃsā pakkamanti,
vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa,
kāmaṃ sumukha pakkama.

Ohāya maṃ ñātigaṇā,
ekaṃ pāsavasaṃ gataṃ;
Anapekkhamānā gacchanti,
kiṃ eko avahiyyasi.

Pateva patataṃ seṭṭha,
natthi baddhe sahāyatā;
Mā anīghāya hāpesi,
kāmaṃ sumukha pakkama”.

“Nāhaṃ ‘dukkhapareto’ti,
dhataraṭṭha tuvaṃ jahe;
Jīvitaṃ maraṇaṃ vā me,
tayā saddhiṃ bhavissati”.

“Etadariyassa kalyāṇaṃ,
yaṃ tvaṃ sumukha bhāsasi;
Tañca vīmaṃsamānohaṃ,
‘patatetaṃ’ avassajiṃ”.

“Apadena padaṃ yāti,
antalikkhacaro dijo;
Ārā pāsaṃ na bujjhi tvaṃ,
haṃsānaṃ pavaruttama”.

“Yadā parābhavo hoti,
poso jīvitasaṅkhaye;
Atha jālañca pāsañca,
āsajjāpi na bujjhati”.

“Ete haṃsā pakkamanti,
vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa,
tvaññeva avahiyyasi.

Ete bhutvā ca pitvā ca,
pakkamanti vihaṅgamā;
Anapekkhamānā vakkaṅgā,
tvaññeveko upāsasi.

Kiṃ nu tyāyaṃ dijo hoti,
mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti,
kiṃ eko avahiyyasi”.

“Rājā me so dijo mitto,
sakhā pāṇasamo ca me;
Neva naṃ vijahissāmi,
yāva kālassa pariyāyaṃ”.

“Yo ca tvaṃ sakhino hetu,
pāṇaṃ cajitumicchasi;
So te sahāyaṃ muñcāmi,
hotu rājā tavānugo”.

“Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Yathāhamajja nandāmi,
muttaṃ disvā dijādhipaṃ”.

“Kaccinnu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ,
dhammena manusāsasi”.

“Kusalañceva me haṃsa,
atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ,
dhammena manusāsahaṃ”.

“Kacci bhoto amaccesu,
doso koci na vijjati;
Kacci ārā amittā te,
chāyā dakkhiṇatoriva”.

“Athopi me amaccesu,
doso koci na vijjati;
Atho ārā amittā me,
chāyā dakkhiṇatoriva”.

“Kacci te sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
tava chandavasānugā”.

“Atho me sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
mama chandavasānugā”.

“Kacci te bahavo puttā,
sujātā raṭṭhavaḍḍhana;
Paññājavena sampannā,
sammodanti tato tato”.

“Satameko ca me puttā,
dhataraṭṭha mayā sutā;
Tesaṃ tvaṃ kiccamakkhāhi,
nāvarujjhanti te vaco”.

“Upapannopi ce hoti,
jātiyā vinayena vā;
Atha pacchā kurute yogaṃ,
kicche āpāsu sīdati.

Tassa saṃhīrapaññassa,
vivaro jāyate mahā;
Rattimandhova rūpāni,
thūlāni manupassati.

Asāre sārayogaññū,
matiṃ na tveva vindati;
Sarabhova giriduggasmiṃ,
antarāyeva sīdati.

Hīnajaccopi ce hoti,
uṭṭhātā dhitimā naro;
Ācārasīlasampanno,
nise aggīva bhāsati.

Etaṃ me upamaṃ katvā,
putte vijjāsu vācaya;
Saṃvirūḷhetha medhāvī,
khette bījaṃva vuṭṭhiyā”ti.


Cūḷahaṃsajātakaṃ chaṭṭhaṃ.

17
0

Comments