Comments
Loading Comment Form...
Loading Comment Form...
Dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.) Dassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.) Dassanena pahātabbo dhammo dassanena pahātabbassa ca nadassanena pahātabbassa ca dhammassa atthipaccayena paccayo. (Paṭiccavārasadisā.)
Nadassanena pahātabbo dhammo nadassanena pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.) Nadassanena pahātabbo dhammo dassanena pahātabbassa dhammassa atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… . (Saṃkhittaṃ, purejātasadisaṃ.)
Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā dassanena pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— dassanena pahātabbo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Dassanena pahātabbo ca nadassanena pahātabbo ca dhammā nadassanena pahātabbassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— dassanena pahātabbā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— dassanena pahātabbā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— dassanena pahātabbā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Natthipaccayena paccayo, vigatapaccayena paccayo, avigatapaccayena paccayo.