Comments
Loading Comment Form...
Loading Comment Form...
Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu saññojanavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo.
Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ— vatthu saññojanasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo.
Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ— vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo.