Comments
Loading Comment Form...
Loading Comment Form...
Upādānasampayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Upādānasampayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.)
Upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.)
Upādānavippayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.)
Upādānavippayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. (Saṃkhittaṃ.)
Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. (Imesu sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ.)
Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— upādānasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— upādānasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo. Pacchājātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.