Comments
Loading Comment Form...
Loading Comment Form...
Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā— sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesakāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho.
Ganthañceva ganthasampayuttañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā— ganthe paṭicca sampayuttakā khandhā.
Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā— sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā. (Cakkaṃ.)
Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā— ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… .
Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā— ganthasampayutte ceva no ca ganthe khandhe paṭicca ganthā.
Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā— ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca…pe… dve khandhe…pe… .
Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā— ganthe ca sampayuttake ca khandhe paṭicca ganthā.
Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā— ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā…pe… dve khandhe ca…pe… .
Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā— ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho ca…pe… dve khandhe ca…pe… . (Cakkaṃ bandhitabbaṃ. Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.
Anulomaṃ.
Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati naadhipatipaccayā. (Saṃkhittaṃ.)
(Idha nahetupaccayo natthi) Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.
Paccanīyaṃ.