Comments
Loading Comment Form...
Loading Comment Form...
Rūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.) Rūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.)
Narūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.) Narūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ— paṭisandhikkhaṇe vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo.
Rūpāvacaro ca narūpāvacaro ca dhammā rūpāvacarassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— rūpāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe… . Rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— rūpāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā— rūpāvacarā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— rūpāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.