2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Arūpī abyākato dhammo arūpissa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve…pe… avigate satta. (Saṃkhittaṃ.)
Nahetuyā satta, naārammaṇe satta. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe dve. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Rūpīdukakusalattikaṃ niṭṭhitaṃ.