Comments
Loading Comment Form...
Loading Comment Form...
Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā— savitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… . Savitakkaṃ dhammaṃ saṃsaṭṭho avitakko dhammo uppajjati hetupaccayā— savitakke khandhe saṃsaṭṭho vitakko; paṭisandhikkhaṇe…pe… . Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko ca avitakko ca dhammā uppajjanti hetupaccayā— savitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Avitakkaṃ dhammaṃ saṃsaṭṭho avitakko dhammo uppajjati hetupaccayā— avitakkaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… . Avitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā— vitakkaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe… .
Savitakkañca avitakkañca dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati hetupaccayā— savitakkaṃ ekaṃ khandhañca vitakkañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… . (Saṃkhittaṃ.)
Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha) avigate cha.
Anulomaṃ.
Savitakkaṃ dhammaṃ saṃsaṭṭho savitakko dhammo uppajjati nahetupaccayā. (Evaṃ cha pañhā kātabbā anulomasadisā, ahetukāti niyāmetabbā, tīṇiyeva, moho uddharitabbo.)
Nahetuyā cha, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge cha, navippayutte cha.
Paccanīyaṃ.