Comments
Loading Comment Form...
Loading Comment Form...
Sukhāya vedanāya sampayutto nahetu dhammo sukhāya vedanāya sampayuttassa nahetussa dhammassa anantarapaccayena paccayo… dve.
Dukkhāya vedanāya sampayutto nahetu dhammo dukkhāya vedanāya sampayuttassa nahetussa dhammassa anantarapaccayena paccayo… dve.
Adukkhamasukhāya vedanāya sampayutto nahetu dhammo adukkhamasukhāya vedanāya sampayuttassa nahetussa dhammassa anantarapaccayena paccayo… tīṇi…pe… .
Sukhāya vedanāya sampayutto nahetu dhammo sukhāya vedanāya sampayuttassa nahetussa dhammassa upanissayapaccayena paccayo… tīṇi.
Dukkhāya vedanāya sampayutto nahetu dhammo dukkhāya vedanāya sampayuttassa nahetussa dhammassa upanissayapaccayena paccayo… tīṇi.
Adukkhamasukhāya vedanāya sampayutto nahetu dhammo adukkhamasukhāya vedanāya sampayuttassa nahetussa dhammassa upanissayapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
Ārammaṇe nava, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme aṭṭha, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Ārammaṇapaccayā nahetuyā nava. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)