Comments
Loading Comment Form...
Loading Comment Form...
Saraṇo dhammo saraṇassa dhammassa atthipaccayena paccayo. (Saṃkhittaṃ.) Saraṇo dhammo araṇassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.) Saraṇo dhammo saraṇassa ca araṇassa ca dhammassa atthipaccayena paccayo. (Saṃkhittaṃ.)
Araṇo dhammo araṇassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.) Araṇo dhammo saraṇassa dhammassa atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saraṇānaṃ khandhānaṃ atthipaccayena paccayo.
Saraṇo ca araṇo ca dhammā saraṇassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. (Saṃkhittaṃ.) Saraṇo ca araṇo ca dhammā araṇassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— saraṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— saraṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— saraṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.