Comments
Loading Comment Form...
Loading Comment Form...
Nogantho dhammo noganthassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noganthānaṃ khandhānaṃ purejātapaccayena paccayo.
Nogantho dhammo ganthassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati. Vatthupurejātaṃ— vatthu ganthānaṃ purejātapaccayena paccayo.
Nogantho dhammo ganthassa ca noganthassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ— vatthu ganthānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo.
Pacchājātapaccayena paccayo… tīṇi, āsevanapaccayena paccayo… nava.