Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Maccherā ca pamādā ca,
evaṃ dānaṃ na dīyati;
Puññaṃ ākaṅkhamānena,
deyyaṃ hoti vijānatā”ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
“Yasseva bhīto na dadāti maccharī,
Tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca,
Yassa bhāyati maccharī;
Tameva bālaṃ phusati,
Asmiṃ loke paramhi ca.
Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan”ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
“Te matesu na mīyanti,
panthānaṃva sahabbajaṃ;
Appasmiṃ ye pavecchanti,
esa dhammo sanantano.
Appasmeke pavecchanti,
bahuneke na dicchare;
Appasmā dakkhiṇā dinnā,
sahassena samaṃ mitā”ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
“Duddadaṃ dadamānānaṃ,
dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti,
sataṃ dhammo duranvayo.
Tasmā satañca asataṃ,
nānā hoti ito gati;
Asanto nirayaṃ yanti,
santo saggaparāyanā”ti.
Atha kho aparā devatā bhagavato santike etadavoca—
“kassa nu kho, bhagavā, subhāsitan”ti?
“Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha—
Dhammaṃ care yopi samuñjakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi—
“Kenesa yañño vipulo mahaggato,
Samena dinnassa na agghameti;
Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.
“Dadanti heke visame niviṭṭhā,
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti.
Evaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti.