Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Te, bhikkhave, sattā suparihīnā ye ariyāya paññāya parihīnā. Te diṭṭheva dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Te, bhikkhave, sattā aparihīnā ye ariyāya paññāya aparihīnā. Te diṭṭheva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Paññāya parihānena,
passa lokaṃ sadevakaṃ;
Niviṭṭhaṃ nāmarūpasmiṃ,
idaṃ saccanti maññati.
Paññā hi seṭṭhā lokasmiṃ,
yāyaṃ nibbedhagāminī;
Yāya sammā pajānāti,
jātibhavaparikkhayaṃ.
Tesaṃ devā manussā ca,
sambuddhānaṃ satīmataṃ;
Pihayanti hāsapaññānaṃ,
sarīrantimadhārinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Catutthaṃ.