Comments
Loading Comment Form...
Loading Comment Form...
“Puratova setena paleti hatthinā,
Majjhe pana assatarīrathena;
Pacchā ca kaññā sivikāya nīyati,
Obhāsayantī dasa sabbaso disā.
Tumhe pana muggarahatthapāṇino,
Rudammukhā chinnapabhinnagattā;
Manussabhūtā kimakattha pāpaṃ,
Yenaññamaññassa pivātha lohitan”ti.
“Puratova yo gacchati kuñjarena,
Setena nāgena catukkamena;
Amhāka putto ahu jeṭṭhako so,
Dānāni datvāna sukhī pamodati.
Yo so majjhe assatarīrathena,
Catubbhi yuttena suvaggitena;
Amhāka putto ahu majjhimo so,
Amaccharī dānavatī virocati.
Yā sā ca pacchā sivikāya nīyati,
Nārī sapaññā migamandalocanā;
Amhāka dhītā ahu sā kaniṭṭhikā,
Bhāgaḍḍhabhāgena sukhī pamodati.
Ete ca dānāni adaṃsu pubbe,
Pasannacittā samaṇabrāhmaṇānaṃ;
Mayaṃ pana maccharino ahumha,
Paribhāsakā samaṇabrāhmaṇānaṃ;
Ete ca datvā paricārayanti,
Mayañca sussāma naḷova chinno”ti.
“Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ,
Kathañca yāpetha supāpadhammino;
Pahūtabhogesu anappakesu,
Sukhaṃ virādhāya dukkhajja pattā”ti.
“Aññamaññaṃ vadhitvāna,
pivāma pubbalohitaṃ;
Bahuṃ pitvā na dhātā homa,
nacchādimhase mayaṃ.
Icceva maccā paridevayanti,
Adāyakā pecca yamassa ṭhāyino;
Ye te vidicca adhigamma bhoge,
Na bhuñjare nāpi karonti puññaṃ.
Te khuppipāsūpagatā parattha,
Pacchā ciraṃ jhāyare ḍayhamānā;
Kammāni katvāna dukhudrāni,
Anubhonti dukkhaṃ kaṭukapphalāni.
Ittaraṃ hi dhanaṃ dhaññaṃ,
ittaraṃ idha jīvitaṃ;
Ittaraṃ ittarato ñatvā,
dīpaṃ kayirātha paṇḍito.
Ye te evaṃ pajānanti,
narā dhammassa kovidā;
Te dāne nappamajjanti,
sutvā arahataṃ vaco”ti.
Nāgapetavatthu ekādasamaṃ.