Comments
Loading Comment Form...
Loading Comment Form...
Ekamantaṃ…pe… vihareyyanti. “Yo kho, koṭṭhika, anattā tatra te chando pahātabbo. Ko ca, koṭṭhika, anattā? Cakkhu kho, koṭṭhika, anattā; tatra te chando pahātabbo. Rūpā anattā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ anattā; tatra te chando pahātabbo. Cakkhusamphasso anattā; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo…pe… jivhā anattā; tatra te chando pahātabbo…pe… mano anattā; tatra te chando pahātabbo. Dhammā anattā; tatra te chando pahātabbo. Manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo. Yo kho, koṭṭhika, anattā, tatra te chando pahātabbo”ti.
Navamaṃ.