Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Ye keci, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kuhā thaddhā lapā siṅgī,
unnaḷā asamāhitā;
Na te dhamme virūhanti,
sammāsambuddhadesite.
Nikkuhā nillapā dhīrā,
atthaddhā susamāhitā;
Te ve dhamme virūhanti,
sammāsambuddhadesite”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.