Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
gosito nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Nārado nāma nāmena,
kassapo iti maṃ vidū;
Suddhimaggaṃ gavesanto,
vasāmi gosite tadā.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Vivekakāmo sambuddho,
agañchi anilañjasā.
Vanagge gacchamānassa,
disvā raṃsiṃ mahesino;
Kaṭṭhamañcaṃ paññāpetvā,
ajinañca apatthariṃ.
Āsanaṃ paññapetvāna,
sire katvāna añjaliṃ;
Somanassaṃ paveditvā,
idaṃ vacanamabraviṃ.
‘Sallakatto mahāvīra,
āturānaṃ tikicchako;
Mamaṃ rogaparetassa,
tikicchaṃ dehi nāyaka.
Kallatthikā ye passanti,
buddhaseṭṭha tuvaṃ mune;
Dhuvatthasiddhiṃ papponti,
etesaṃ ajaro bhave.
Na me deyyadhammo atthi,
pavattaphalabhojihaṃ;
Idaṃ me āsanaṃ atthi,
nisīda kaṭṭhamañcake’.
Nisīdi tattha bhagavā,
asambhītova kesarī;
Muhuttaṃ vītināmetvā,
idaṃ vacanamabravi.
‘Vissattho hohi mā bhāyi,
laddho jotiraso tayā;
Yaṃ tuyhaṃ patthitaṃ sabbaṃ,
paripūrissatināgate.
Na moghaṃ taṃ kataṃ tuyhaṃ,
puññakkhette anuttare;
Sakkā uddharituṃ attā,
yassa cittaṃ paṇīhitaṃ.
Imināsanadānena,
cetanāpaṇidhīhi ca;
Kappasatasahassāni,
vinipātaṃ na gacchasi.
Paññāsakkhattuṃ devindo,
devarajjaṃ karissasi;
Asītikkhattuṃ rājā ca,
cakkavattī bhavissasi.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito hutvā,
saṃsāre saṃsarissasi’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī vīro,
haṃsarājāva ambare.
Hatthiyānaṃ assayānaṃ,
sarathaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ,
ekāsanassidaṃ phalaṃ.
Kānanaṃ pavisitvāpi,
yadā icchāmi āsanaṃ;
Mama saṅkappamaññāya,
pallaṅko upatiṭṭhati.
Vārimajjhagato santo,
yadā icchāmi āsanaṃ;
Mama saṅkappamaññāya,
pallaṅko upatiṭṭhati.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Pallaṅkasatasahassāni,
parivārenti maṃ sadā.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Duve kule pajāyāmi,
khattiye atha brāhmaṇe.
Ekāsanaṃ daditvāna,
puññakkhette anuttare;
Dhammapallaṅkamādāya,
viharāmi anāsavo.
Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ekāsanassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
Ekāsanadāyakattherassāpadānaṃ tatiyaṃ.