Comments
Loading Comment Form...
Loading Comment Form...
“Ukkā cilācā bandhanti dīpe,
Pajā mamaṃ khādituṃ patthayanti;
Mittaṃ sahāyañca vadehi senaka,
Ācikkha ñātibyasanaṃ dijānaṃ”.
“Dijo dijānaṃ pavarosi pakkhima,
Ukkusarāja saraṇaṃ taṃ upema;
Pajā mamaṃ khādituṃ patthayanti,
Luddā cilācā bhava me sukhāya”.
“Mittaṃ sahāyañca karonti paṇḍitā,
Kāle akāle sukhamesamānā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”.
“Yaṃ hoti kiccaṃ anukampakena,
Ariyassa ariyena kataṃ tayīdaṃ;
Attānurakkhī bhava mā adayhi,
Lacchāma putte tayi jīvamāne”.
“Taveva rakkhāvaraṇaṃ karonto,
Sarīrabhedāpi na santasāmi;
Karonti heke sakhīnaṃ sakhāro,
Pāṇaṃ cajantā satamesa dhammo”.
“Sudukkaraṃ kammamakāsi,
aṇḍajāyaṃ vihaṅgamo;
Atthāya kuraro putte,
aḍḍharatte anāgate”.
“Cutāpi heke khalitā sakammunā,
Mittānukampāya patiṭṭhahanti;
Puttā mamaṭṭā gatimāgatosmi,
Atthaṃ caretho mama vāricara”.
“Dhanena dhaññena ca attanā ca,
Mittaṃ sahāyañca karonti paṇḍitā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”.
“Appossukko tāta tuvaṃ nisīda,
Putto pitu carati atthacariyaṃ;
Ahaṃ carissāmi tavetamatthaṃ,
Senassa putte paritāyamāno”.
“Addhā hi tāta satamesa dhammo,
Putto pitu yaṃ care atthacariyaṃ;
Appeva maṃ disvāna pavaḍḍhakāyaṃ,
Senassa puttā na viheṭhayeyyuṃ”.
“Pasū manussā migavīraseṭṭha,
Bhayaṭṭitā seṭṭhamupabbajanti;
Puttā mamaṭṭā gatimāgatosmi,
Tvaṃ nosi rājā bhava me sukhāya”.
“Karomi te senaka etamatthaṃ,
Āyāmi te taṃ disataṃ vadhāya;
Kathañhi viññū pahu sampajāno,
Na vāyame attajanassa guttiyā”.
“Mittañca kayirātha suhadayañca,
Ayirañca kayirātha sukhāgamāya;
Nivatthakocova sarebhihantvā,
Modāma puttehi samaṅgibhūtā.
Sakamittassa kammena,
sahāyassāpalāyino;
Kūjantamupakūjanti,
lomasā hadayaṅgamaṃ.
Mittaṃ sahāyaṃ adhigamma paṇḍito,
So bhuñjatī putta pasuṃ dhanaṃ vā;
Ahañca puttā ca patī ca mayhaṃ,
Mittānukampāya samaṅgibhūtā.
Rājavatā sūravatā ca attho,
Sampannasakhissa bhavanti hete;
So mittavā yasavā uggatatto,
Asmiṃdhaloke modati kāmakāmī.
Karaṇīyāni mittāni,
daliddenāpi senaka;
Passa mittānukampāya,
samaggamhā sañātake.
Sūrena balavantena,
yo mitte kurute dijo;
Evaṃ so sukhito hoti,
yathāhaṃ tvañca senakāti”.
Mahāukkusajātakaṃ tatiyaṃ.