2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Haṃso palāsamavaca,
nigrodho samma jāyati;
Aṅkasmiṃ te nisinnova,
so te mammāni checchati”.
“Vaḍḍhatāmeva nigrodho,
patiṭṭhassa bhavāmahaṃ;
Yathā pitā ca mātā ca,
evaṃ me so bhavissati”.
“Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi,
khīrarukkhaṃ bhayānakaṃ;
Āmanta kho taṃ gacchāma,
vuḍḍhi massa na ruccati”.
“Idāni kho maṃ bhāyeti,
mahānerunidassanaṃ;
Haṃsassa anabhiññāya,
mahā me bhayamāgataṃ”.
“Na tassa vuḍḍhi kusalappasatthā,
Yo vaḍḍhamāno ghasate patiṭṭhaṃ;
Tassūparodhaṃ parisaṅkamāno,
Patārayī mūlavadhāya dhīro”ti.
Palāsajātakaṃ dasamaṃ.
Vaṇṇārohavaggo dutiyo.