Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ”.
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu— idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “vedanāpaccayā bhavo” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.
Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.