Comments
Loading Comment Form...
Loading Comment Form...
๐ Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannanti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe… .
๐ Na vattabbaṃ—
“muhuttaṃ parinipphannan”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“tīṇimāni, bhikkhave, kathāvatthūni. Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ ahosi atītamaddhānan’ti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ bhavissati anāgatamaddhānan’ti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya— ‘evaṃ hoti etarahi paccuppannan’ti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī”ti. Attheva suttantoti? Āmantā. Tena hi muhuttaṃ parinipphannanti.
Khaṇalayamuhuttakathā niṭṭhitā.