Comments
Loading Comment Form...
Loading Comment Form...
Duvidhena rūpasaṅgaho—
Atthi rūpaṃ upādā, atthi rūpaṃ no upādā.
Atthi rūpaṃ upādinnaṃ, atthi rūpaṃ anupādinnaṃ.
Atthi rūpaṃ upādinnupādāniyaṃ, atthi rūpaṃ anupādinnupādāniyaṃ.
Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ.
Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ.
Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ.
Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ.
Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti.
Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ.
Atthi rūpaṃ cittasahabhu, atthi rūpaṃ na cittasahabhu.
Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti.
Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ.
Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ.
Atthi rūpaṃ dūre, atthi rūpaṃ santike. [14]
Pakiṇṇakadukaṃ.
Atthi rūpaṃ cakkhusamphassassa vatthu, atthi rūpaṃ cakkhusamphassassa na vatthu. Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthu.
Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu, atthi rūpaṃ kāyasamphassassa na vatthu. Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa vatthu, atthi rūpaṃ kāyaviññāṇassa na vatthu. [25]
Vatthudukaṃ.
Atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ, atthi rūpaṃ cakkhusamphassassa nārammaṇaṃ. Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ, atthi rūpaṃ cakkhuviññāṇassa nārammaṇaṃ.
Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ, atthi rūpaṃ kāyasamphassassa nārammaṇaṃ. Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ, atthi rūpaṃ kāyaviññāṇassa nārammaṇaṃ. [25]
Ārammaṇadukaṃ.
Atthi rūpaṃ cakkhāyatanaṃ, atthi rūpaṃ na cakkhāyatanaṃ. Atthi rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ, atthi rūpaṃ na kāyāyatanaṃ.
Atthi rūpaṃ rūpāyatanaṃ, atthi rūpaṃ na rūpāyatanaṃ. Atthi rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, atthi rūpaṃ na phoṭṭhabbāyatanaṃ. [10]
Āyatanadukaṃ.
Atthi rūpaṃ cakkhudhātu, atthi rūpaṃ na cakkhudhātu. Atthi rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu, atthi rūpaṃ na kāyadhātu.
Atthi rūpaṃ rūpadhātu, atthi rūpaṃ na rūpadhātu. Atthi rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu, atthi rūpaṃ na phoṭṭhabbadhātu. [10]
Dhātudukaṃ.
Atthi rūpaṃ cakkhundriyaṃ, atthi rūpaṃ na cakkhundriyaṃ. Atthi rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ, atthi rūpaṃ na kāyindriyaṃ.
Atthi rūpaṃ itthindriyaṃ, atthi rūpaṃ na itthindriyaṃ.
Atthi rūpaṃ purisindriyaṃ, atthi rūpaṃ na purisindriyaṃ.
Atthi rūpaṃ jīvitindriyaṃ, atthi rūpaṃ na jīvitindriyaṃ. [8]
Indriyadukaṃ.
Atthi rūpaṃ kāyaviññatti, atthi rūpaṃ na kāyaviññatti.
Atthi rūpaṃ vacīviññatti, atthi rūpaṃ na vacīviññatti.
Atthi rūpaṃ ākāsadhātu, atthi rūpaṃ na ākāsadhātu.
Atthi rūpaṃ āpodhātu, atthi rūpaṃ na āpodhātu.
Atthi rūpaṃ rūpassa lahutā, atthi rūpaṃ rūpassa na lahutā.
Atthi rūpaṃ rūpassa mudutā, atthi rūpaṃ rūpassa na mudutā.
Atthi rūpaṃ rūpassa kammaññatā, atthi rūpaṃ rūpassa na kammaññatā.
Atthi rūpaṃ rūpassa upacayo, atthi rūpaṃ rūpassa na upacayo.
Atthi rūpaṃ rūpassa santati, atthi rūpaṃ rūpassa na santati.
Atthi rūpaṃ rūpassa jaratā, atthi rūpaṃ rūpassa na jaratā.
Atthi rūpaṃ rūpassa aniccatā, atthi rūpaṃ rūpassa na aniccatā.
Atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro. [12]
Evaṃ duvidhena rūpasaṅgaho.
Sukhumarūpadukaṃ.
Dukaṃ.