Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
anomo nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Nadī ca sandatī tattha,
supatitthā manoramā;
Anūpatitthe jāyanti,
padumuppalakā bahū.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Macchakacchapasañchannā,
nadikā sandate tadā.
Timirā pupphitā tattha,
asokā khuddamālakā;
Punnāgā giripunnāgā,
sampavanti mamassamaṃ.
Kuṭajā pupphitā tattha,
tiṇasūlavanāni ca;
Sālā ca saḷalā tattha,
campakā pupphitā bahū.
Ajjunā atimuttā ca,
mahānāmā ca pupphitā;
Asanā madhugandhī ca,
pupphitā te mamassame.
Uddālakā pāṭalikā,
yūthikā ca piyaṅgukā;
Bimbijālakasañchannā,
samantā aḍḍhayojanaṃ.
Mātaggārā sattaliyo,
pāṭalī sinduvārakā;
Aṅkolakā bahū tattha,
tālakuṭṭhi ca pupphitā;
Seleyyakā bahū tattha,
pupphitā mama assame.
Etesu pupphajātesu,
sobhanti pādapā bahū;
Samantā tena gandhena,
vāyate mama assamo.
Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phārusakaphalāni ca.
Tindukā ca piyālā ca,
madhukā kāsumārayo;
Labujā panasā tattha,
kadalī badarīphalā.
Ambāṭakā bahū tattha,
vallikāraphalāni ca;
Bījapūrasapāriyo,
phalitā mama assame.
Āḷakā isimuggā ca,
tato modaphalā bahū;
Avaṭā pakkabharitā,
pilakkhudumbarāni ca.
Pipphalī marīcā tattha,
nigrodhā ca kapitthanā;
Udumbarakā bahavo,
kaṇḍupaṇṇā ca hariyo.
Ete caññe ca bahavo,
phalitā assame mama;
Puppharukkhāpi bahavo,
pupphitā mama assame.
Āluvā ca kaḷambā ca,
biḷālī takkalāni ca;
Ālakā tālakā ceva,
vijjanti assame mama.
Assamassāvidūre me,
mahājātassaro ahu;
Acchodako sītajalo,
supatittho manoramo.
Padumuppalā bahū tattha,
puṇḍarīkasamāyutā;
Mandālakehi sañchannā,
nānāgandhasameritā.
Gabbhaṃ gaṇhanti padumā,
aññe pupphanti kesarī;
Opupphapattā tiṭṭhanti,
padumākaṇṇikā bahū.
Madhu bhisamhā savati,
khīraṃ sappi mulāḷibhi;
Samantā tena gandhena,
nānāgandhasameritā.
Kumudā ambagandhi ca,
nayitā dissare bahū;
Jātassarassānukūlaṃ,
ketakā pupphitā bahū.
Suphullā bandhujīvā ca,
setavārī sugandhikā;
Kumbhilā susumārā ca,
gahakā tattha jāyare.
Uggāhakā ajagarā,
tattha jātassare bahū;
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā.
Macchakacchapasañchannā,
atho papaṭakāhi ca;
Pārevatā ravihaṃsā,
kukutthā ca nadīcarā.
Dindibhā cakkavākā ca,
pampakā jīvajīvakā;
Kalandakā ukkusā ca,
senakā uddharā bahū.
Koṭṭhakā sukapotā ca,
tuliyā camarā bahū;
Kāreniyo ca tilakā,
upajīvanti taṃ saraṃ.
Sīhā byagghā ca dīpī ca,
acchakokataracchakā;
Vānarā kinnarā ceva,
dissanti mama assame.
Tāni gandhāni ghāyanto,
bhakkhayanto phalānahaṃ;
Gandhodakaṃ pivanto ca,
vasāmi mama assame.
Eṇīmigā varāhā ca,
pasadā khuddarūpakā;
Aggikā jotikā ceva,
vasanti mama assame.
Haṃsā koñcā mayūrā ca,
sālikāpi ca kokilā;
Majjārikā bahū tattha,
kosikā poṭṭhasīsakā.
Pisācā dānavā ceva,
kumbhaṇḍā rakkhasā bahū;
Garuḷā pannagā ceva,
vasanti mama assame.
Mahānubhāvā isayo,
santacittā samāhitā;
Kamaṇḍaludharā sabbe,
ajinuttaravāsanā;
Jaṭābhārabharitāva,
vasanti mama assame.
Yugamattañca pekkhantā,
nipakā santavuttino;
Lābhālābhena santuṭṭhā,
vasanti mama assame.
Vākacīraṃ dhunantā te,
phoṭentājinacammakaṃ;
Sabalehi upatthaddhā,
gacchanti ambare tadā.
Na te dakaṃ āharanti,
kaṭṭhaṃ vā aggidārukaṃ;
Sayañca upasampannā,
pāṭihīrassidaṃ phalaṃ.
Lohadoṇiṃ gahetvāna,
vanamajjhe vasanti te;
Kuñjarāva mahānāgā,
asambhītāva kesarī.
Aññe gacchanti goyānaṃ,
aññe pubbavidehakaṃ;
Aññe ca uttarakuruṃ,
sakaṃ balamavassitā.
Tato piṇḍaṃ āharitvā,
paribhuñjanti ekato;
Sabbesaṃ pakkamantānaṃ,
uggatejāna tādinaṃ.
Ajinacammasaddena,
vanaṃ saddāyate tadā;
Edisā te mahāvīra,
sissā uggatapā mama.
Parivuto ahaṃ tehi,
vasāmi mama assame;
Tositā sakakammena,
vinītāpi samāgatā.
Ārādhayiṃsu maṃ ete,
sakakammābhilāsino;
Sīlavanto ca nipakā,
appamaññāsu kovidā.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Samayaṃ saṃviditvāna,
upagacchi vināyako.
Upagantvāna sambuddho,
ātāpī nipako muni;
Pattaṃ paggayha sambuddho,
bhikkhāya mamupāgami.
Upāgataṃ mahāvīraṃ,
jalajuttamanāyakaṃ;
Tiṇasantharaṃ paññāpetvā,
sālapupphehi okiriṃ.
Nisādetvāna sambuddhaṃ,
haṭṭho saṃviggamānaso;
Khippaṃ pabbatamāruyha,
agaḷuṃ aggahiṃ ahaṃ.
Kumbhamattaṃ gahetvāna,
panasaṃ devagandhikaṃ;
Khandhe āropayitvāna,
upagacchiṃ vināyakaṃ.
Phalaṃ buddhassa datvāna,
agaḷuṃ anulimpahaṃ;
Pasannacitto sumano,
buddhaseṭṭhaṃ avandihaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Isimajjhe nisīditvā,
imā gāthā abhāsatha.
‘Yo me phalañca agaḷuṃ,
āsanañca adāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Gāme vā yadi vāraññe,
pabbhāresu guhāsu vā;
Imassa cittamaññāya,
nibbattissati bhojanaṃ.
Devaloke manusse vā,
upapanno ayaṃ naro;
Bhojanehi ca vatthehi,
parisaṃ tappayissati.
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Akkhobhabhogo hutvāna,
saṃsarissatiyaṃ naro.
Tiṃsakappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Ekasattatikkhattuñca,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito; ( )
Sabbāsave pariññāya,
viharissatināsavo’.
Suladdhalābho laddho me,
yohaṃ addakkhiṃ nāyakaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Gāme vā yadi vāraññe,
pabbhāresu guhāsu vā;
Mama saṅkappamaññāya,
bhojanaṃ hoti me sadā.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upasivo thero imā gāthāyo abhāsitthāti.
Upasivattherassāpadānaṃ pañcamaṃ.